Quantcast
Channel: Litairian
Viewing all articles
Browse latest Browse all 623

What is Ganapati Atharvashirsha Mantra and Why to Chant ?

$
0
0

What is Ganapati Atharvashirsha Mantra and Why to Chant?

Atharvashirsha means “determination or solitary focus of the intelligence as intended for one’s consciousness of the Divine.”

Chanting Ganapati Atharvashirsha helps the chanter to attain the four virtues of life as describe in Hinduism – 1. Dharma (doing good deeds), 2. Artha (material opulence), 3. Kama (satisfaction of sensual bliss) and 4. Moksha (liberation of the spirit).

Ganapati Athrvashirsha word itself has particular importance. This is made up of Atharva + Shirsha. Atharva means Constant. Shirsha means Brain or Mind. So by chanting Atharvashirsha on a regular basis can make your brain, mind and thoughts more steady, peaceful and joyful. Chanting of Ganapati Ganesh Athrvashirsha Mantra is like stimulant in this hasty life or restless life style, to cool down our senses.

 

Origin of Ganapati Atharvashirsha Mantra

Nobody clearly knows when the Ganapati Atharvashirsha Mantra was composed. People and Researchers believe it could have been sometime between 16th to 17th centuries. Various people say it was composed by the Sage Atharva, but that is still unsure, because none of the Upanishad describes its author’s name. But in records Atharvashirsha came into fame during the early 1900s when Lord Ganesha worship among Maharashtra’s Brahmins.

 

What does Ganapati Atharvashirsha Say?

The Ganapati Atharvashirsha is the ultimate text on Lord Ganesha. It pays honor to him as the utmost Deity, one who considers all other holiness. In Ganapati Atharvashirsha, he is the only Holy Trinity who cyclically forms, protract and destroy the Universe and he represents the five elements, the past, present and future and all extraterrestrial bodies.

The Ganapati Atharvashirsha contains the bija or seed mantra of Lord Ganesha – “Gam” – and instructs Lord Ganesh’s devotee how to use his mantra properly. Many people use “Gan or Gang” as Lord Ganesha’s Beej Mantras and use same in other Ganesh Mantras. Instead of using Gan or Gang people must use “GAM” seed in all his mantras.

Additionally, Ganapati Atharvashirsha portrays Ganesha’s qualities like tusk, multiple arms, belly and weaponry to meditate.

Chanting of Atharvashirsha allows to liberate in spirit, unaffected by difficulties and liberated from sin.

Chanting of Atharvashirsha on a regular basis give tremendous power to Ganesh’s devotee. It is believe that worship with Durva grass fetch all the wealth. Worship with rice flakes move toward fame and scholarship. Worship modaks get the desire fulfillment. And who offers all of these, along with ghee, attains everything.

Must Read Top 24 Ganesh Mantra for Overall Growth in Life

ganapati atharvashirsha, ganesh atharvashirsha, ganesha atharvashirsha, ganapati atharvashirsha in hindi, ganapati atharvashirsha in english

Here is Ganapati Atharvashirsha in English

Om Namaste Ganapataye

Om Bhadram Karnnebhih Shrnnuyaama Devaah |

Bhadram Pashyema-Akssabhir-Yajatraah |

Sthirair-Anggais-Tussttuvaamsas-Tanuubhih |

Vyashema Devahitam Yad-Aayuh |

Svasti Na Indro Vrddha-Shravaah |

Svasti Nah Puussaa Vishva-Vedaah |

Svasti Nas-Taarkssyo Arisstta-Nemih |

Svasti No Vrhaspatir-Dadhaatu ||

Om Shaantih Shaantih Shaantih ||

Om Namas-Te Gannapataye ||1||

Tvam-Eva Pratyakssam Tattvam-Asi |

Tvam-Eva Kevalam Kartaa-Asi |

Tvam-Eva Kevalam Dhartaa-Asi |

Tvam-Eva Kevalam Hartaa-Asi |

Tvam-Eva Sarvam Khalvu-Idam Brahma-Asi |

Tvam Saakssaad-Aatmaa-Asi Nityam ||2||

Rtam Vacmi | Satyam Vacmi ||3||

Ava Tvam Maam |

Ava Vaktaaram |

Ava Shrotaaram |

Ava Daataaram |

Ava Dhaataaram |

Ava-Anuucaanam-Ava Shissyam |

Ava Purastaat |

Ava Dakssinnaattaat |

Ava Pashcaattaat |

Avoa-Uttaraattaat |

Ava Coa-Urdhvaattaat |

Ava-Adharaattaat |

Sarvato Maam Paahi Paahi Samantaat ||4||

Tvam Vaangmayas-Tvam Cinmayah |

Tvam-Aanandamayas-Tvam Brahmamayah |

Tvam Saccidaanandaa-Advitiiyo-Asi |

Tvam Pratyakssam Brahma-Asi |

Tvam Jnyaanamayo Vijnyaanamayo-Asi ||5||

Sarvam Jagad-Idam Tvatto Jaayate |

Sarvam Jagad-Idam Tvattas-Tisstthati |

Sarvam Jagad-Idam Tvayi Layamessyati |

Sarvam Jagad-Idam Tvayi Pratyeti |

Tvam Bhuumir-Aapo-Analo-Anilo Nabhah |

Tvam Catvaari Vaak {Parimitaa} Padaani |

Tvam Gunna-Traya-Atiitah |

Tvam Avasthaa-Traya-Atiitah |

Tvam Deha-Traya-Atiitah |

Tvam Kaala-Traya-Atiitah |

Tvam Muulaadhaara-Sthito-Asi Nityam |

Tvam Shakti-Traya-Aatmakah |

Tvaam Yogino Dhyaayanti Nityam |

Tvam Brahmaa Tvam Vissnnus-Tvam

Rudras-Tvam-Indras-Tvam-Agnis-Tvam

Vaayus-Tvam Suuryas-Tvam Candramaas-Tvam

Brahma Bhuur-Bhuvas-Suvar-Om ||6||

Ganna-Aadim Puurvam-Uccaarya Varnna-Aadiims-Tad-Anantaram |

Anusvaarah Paratarah |

Ardhendu-Lasitam |

Taarenna Rddham |

Etat-Tava Manu-Svaruupam ||7||

Ga-kaarah Puurva-Ruupam |

A-kaaro Madhya-Ruupam |

Anusvaarash-Ca-Antya-Ruupam |

Bindur-Uttara-Ruupam |

Naadas-Samdhaanam |

Samhitaa Samdhih ||8||

Saia-Essaa Gannesha-Vidyaa |

Gannaka Rssih |

Nicrdgaayatriic-Chandah |

Gannapatir-Devataa |

Om Gam Gannapataye Namah ||9||

Eka-Dantaaya Vidmahe Vakra-Tunnddaaya Dhiimahi |

Tan-No Dantih Pracodayaat ||10||

Eka-Dantam Catur-Hastam Paasham-Angkusha-Dhaarinnam |

Radam Ca Vara-Dam Hastair-Bibhraannam Muussaka-Dhvajam ||

Raktam Lamboa-Udaram Shuurpa-Karnnakam Rakta-Vaasasam |

Rakta-Gandha-Anulipta-Anggam Rakta-Pusspais-Supuujitam ||

Bhakta-Anukampinam Devam Jagat-Kaarannam-Acyutam |

Aavirbhuutam Ca Srssttyai-Aadau Prakrteh Purussaat-Param |

Evam Dhyaayati Yo Nityam Sa Yogii Yoginaam Varah ||11||

Namo Vraata-Pataye |

Namo Ganna-Pataye |

Namah Pramatha-Pataye |

Namas-Te-Astu Lamboa-Udaraayaia-Eka-Dantaaya

Vighna-Naashine Shiva-Sutaaya Varada-Muurtaye Namah ||12||

Etad-Atharvashiirssam Yo-Adhiite Sa Brahma-Bhuuyaaya Kalpate |

Sa Sarva-Vighnair-Na Baadhyate |

Sa Sarvatra Sukham-Edhate |

Sa Pan.ca-Mahaa-Paapaat-Pramucyate |

Saayam-Adhiiyaano Divasa-Krtam Paapam Naashayati |

Praatar-Adhiiyaano Raatri-Krtam Paapam Naashayati |

Saayam Praatah Prayun.jaano Paapo-Apaapo Bhavati |

Sarvatra-Adhiiyaano-Apavighno Bhavati |

Dharma-Artha-Kaama-Mokssam Ca Vindati ||13||

Idam-Atharvashiirssam-Ashissyaaya Na Deyam |

Yo Yadi Mohaad-Daasyati Sa Paapiiyaan Bhavati |

Sahasra-Aavartanaad-Yam Yam Kaamam |

Adhiite Tam Tam-Anena Saadhayet ||14||

Anena Gannapatim-Abhissin.cati Sa Vaagmii Bhavati |

Caturthyaam-Anashnan Japati Sa Vidyaavaan Bhavati |

Ityai-Atharvanna-Vaakyam |

Brahma-Adya-Aavarannam Vidyaan-Na Bibheti Kadaacanea-Iti ||15||

Yo Duurvaa-Angkurair-Yajati Sa Vaishravannoa-Upamo Bhavati |

Yo Laajair-Yajati Sa Yashovaan Bhavati |

Sa Medhaavaan Bhavati |

Yo Modaka-Sahasrenna Yajati Sa Vaan.chita-Phalam-Avaapnoti |

Yas-Saajya-Samidbhir-Yajati Sa Sarvam Labhate Sa Sarvam Labhate ||16||

Assttau Braahmannaan Samyag Graahayitvaa Suurya-Varcasvii Bhavati |

Suuryagrahe-Mahaa-Nadyaam Pratimaa-Sannidhau Vaa Japtvaa Siddha-Mantro Bhavati

Mahaa-Vighnaat Pramucyate |

Mahaa-Dossaat Pramucyate |

Mahaa-Pratyavaayaat Pramucyate |

Sa Sarvavid Bhavati Sa Sarva-Vid Bhavati |

Ya Evam Veda |

Ityi-Upanissat ||17||

Om Shaantish-Shaantish-Shaantih ||

ganapati atharvashirsha, ganesh atharvashirsha, ganesha atharvashirsha, ganapati atharvashirsha in hindi, ganapati atharvashirsha in english

Ganapati Atharvashirsha in Hindi

गणपति   अथर्वशीर्ष

ॐ   नमस्ते   गणपतये

ॐ भद्रं कर्णेभिः शृणुयाम देवाः ।

भद्रं पश्येमाक्षभिर्यजत्राः ।

स्थिरैरङ्गैस्तुष्टुवाग्‍ँसस्तनूभिः ।

व्यशेम देवहितं यदायूः ।

स्वस्ति न इन्द्रो वृद्धश्रवाः ।

स्वस्ति नः पूषा विश्ववेदाः ।

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ।

स्वस्ति नो वृहस्पतिर्दधातु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

त्वमेव प्रत्यक्षं तत्त्वमसि ।

त्वमेव केवलं कर्ताऽसि ।

त्वमेव केवलं धर्ताऽसि ।

त्वमेव केवलं हर्ताऽसि ।

त्वमेव सर्वं खल्विदं ब्रह्मासि ।

त्वं साक्षादात्माऽसि नित्यम् ॥२॥

ऋतं वच्मि । सत्यं वच्मि

अव त्वं माम् ।

अव वक्तारम् ।

अव श्रोतारम् ।

अव दातारम् ।

अव धातारम् ।

अवानूचानमव शिष्यम् ।

अव पुरस्तात् ।

अव दक्षिणात्तात् ।

अव पश्चात्तात् ।

अवोत्तरात्तात् ।

अव चोर्ध्वात्तात् ।

अवाधरात्तात् ।

सर्वतो मां पाहि पाहि समन्तात् ॥४॥

त्वं वाङ्मयस्त्वं चिन्मयः ।

त्वमानन्दमयस्त्वं ब्रह्ममयः ।

त्वं सच्चिदानन्दाऽद्वितीयोऽसि ।

त्वं प्रत्यक्षं ब्रह्मासि ।

त्वं ज्ञानमयो विज्ञानमयोऽसि ॥५॥

सर्वं जगदिदं त्वत्तो जायते ।

सर्वं जगदिदं त्वत्तस्तिष्ठति ।

सर्वं जगदिदं त्वयि लयमेष्यति ।

सर्वं जगदिदं त्वयि प्रत्येति ।

त्वं भूमिरापोऽनलोऽनिलो नभः ।

त्वं चत्वारि वाक् {परिमिता} पदानि ।

त्वं गुणत्रयातीतः ।

त्वं अवस्थात्रयातीतः ।

त्वं देहत्रयातीतः ।

त्वं कालत्रयातीतः ।

त्वं मूलाधारस्थितोऽसि नित्यम् ।

त्वं शक्तित्रयात्मकः ।

त्वां योगिनो ध्यायन्ति नित्यम् ।

त्वं ब्रह्मा त्वं विष्णुस्त्वं

रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं

वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं

ब्रह्म भूर्भुवस्सुवरोम् ॥६॥

गणादिं पूर्वमुच्चार्य वर्णादींस्तदनन्तरम् ।

अनुस्वारः परतरः ।

अर्धेन्दुलसितम् ।

तारेण ऋद्धम् ।

एतत्तव मनुस्वरूपम् ॥७॥

गकारः पूर्वरूपम् ।

अकारो मध्यरूपम् ।

अनुस्वारश्चान्त्यरूपम् ।

बिन्दुरुत्तररूपम् ।

नादस्संधानम् ।

सग्ं‌हिता संधिः ॥८॥

सैषा गणेशविद्या ।

गणक ऋषिः ।

निचृद्गायत्रीच्छन्दः ।

गणपतिर्देवता ।

ॐ गं गणपतये नमः ॥९॥

एकदन्ताय विद्महे वक्रतुण्डाय धीमहि ।

तन्नो दन्तिः प्रचोदयात् ॥१०॥

एकदन्तं चतुर्हस्तं पाशमङ्कुशधारिणम् ।

रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम् ॥

रक्तं लम्बोदरं शूर्पकर्णकं रक्तवाससम् ।

रक्तगन्धानुलिप्ताङ्गं रक्तपुष्पैस्सुपूजितम् ॥

भक्तानुकम्पिनं देवं जगत्कारणमच्युतम् ।

आविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरुषात्परम् ।

एवं ध्यायति यो नित्यं स योगी योगिनां वरः ॥११॥

नमो व्रातपतये ।

नमो गणपतये ।

नमः प्रमथपतये ।

नमस्तेऽस्तु लम्बोदरायैकदन्ताय

विघ्ननाशिने शिवसुताय वरदमूर्तये नमः ॥१२॥

एतदथर्वशीर्षं योऽधीते स ब्रह्मभूयाय कल्पते ।

स सर्वविघ्नैर्न बाध्यते ।

स सर्वत्र सुखमेधते ।

स पञ्चमहापापात्प्रमुच्यते ।

सायमधीयानो दिवसकृतं पापं नाशयति ।

प्रातरधीयानो रात्रिकृतं पापं नाशयति ।

सायं प्रातः प्रयुञ्जानो पापोऽपापो भवति ।

सर्वत्राधीयानोऽपविघ्नो भवति ।

धर्मार्थकाममोक्षं च विन्दति ॥१३॥

इदमथर्वशीर्षमशिष्याय न देयम् ।

यो यदि मोहाद्दास्यति स पापीयान् भवति ।

सहस्रावर्तनाद्यं यं काममधीते तं तमनेन साधयेत् ॥१४॥

अनेन गणपतिमभिषिञ्चति स वाग्मी भवति ।

चतुर्थ्यामनश्नन् जपति स विद्यावान् भवति ।

इत्यथर्वणवाक्यम् ।

ब्रह्माद्यावरणं विद्यान्न बिभेति कदाचनेति ॥१५॥

यो दूर्वाङ्कुरैर्यजति स वैश्रवणोपमो भवति ।

यो लाजैर्यजति स यशोवान् भवति ।

स मेधावान् भवति ।

यो मोदकसहस्रेण यजति स वाञ्छितफलमवाप्नोति ।

यस्साज्यसमिद्भिर्यजति स सर्वं लभते स सर्वं लभते ॥१६॥

अष्टौ ब्राह्मणान् सम्यग् ग्राहयित्वा सूर्यवर्चस्वी भवति ।

सूर्यग्रहेमहानद्यां प्रतिमासन्निधौ वा जप्त्वा सिद्धमन्त्रो भवति

महाविघ्नात् प्रमुच्यते ।

महादोषात् प्रमुच्यते ।

महाप्रत्यवायात् प्रमुच्यते ।

स सर्वविद् भवति स सर्वविद् भवति ।

य एवं वेद ।

इत्युपनिषत् ॥१७॥

ॐ शान्तिश्शान्तिश्शान्तिः ॥

The post What is Ganapati Atharvashirsha Mantra and Why to Chant ? appeared first on Litairian.


Viewing all articles
Browse latest Browse all 623

Trending Articles